B 5-2 Kārttikamāhātmya
Manuscript culture infobox
Filmed in: B 5/2
Title: Kārttikamāhātmya
Dimensions: 35 x 5 cm x 128 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Stotra
Date: LS 412
Acc No.: NAK 1/92
Remarks:
Reel No. B 5/2
Title Karttikamāhātmya
Remarks the title in the colophon is Vaiṣṇavāmṛtasāroddhāra; assigned to Skandapurāṇa; the title on the index card is Kṛṣṇāmṛtasāroddhāra
Subject Purāṇa, Māhātmya
Language Sanskrit
Manuscript Details
Script Maithili
Material palm-leaf
State complete
Size 25 x 5 cm
Binding Hole 1, in the middle
Folios 129
Lines per Folio 4-6
Foliation figures in the left margin of the verso
Illustrations: Two wooden covers with beautiful miniature paintings of deities in the inside and flower ornaments on the outside.
Scribe: Maṇḍanaśarman
Date of Copying LS 413 (~ 1543 AD)
Place of Copying: Parihāragrāme
Place of Deposit NAK
Accession No. 1-92
Manuscript Features
Two folios in the end have probably been added later. They contain a table of contents (sūcipattra) and a long paragraph which records king Pratāpamalla as the owner of the manuscript: ...śrīśrīrājarājendrakavīndrajayapratāpamallaparamabhaṭṭārakadevasya puṣṭaka || , both in Newari script.
Writing is in places rubbed off or faded.
Excerpts
Beginning
❖ oṃ namo nārāyaṇāya ||
nārāyaṇaṃ namaskṛtya narañ caiva narottamam |
devīṃ sarasvatīñ caiva tato jayam udīrayet ||
sūta uvāca ||
purā kaliyugasyānte brahmalokaṃ gato muniḥ |
dadarśa lokanātheśaṃ dhyāyamānaṃ janārddanam ||
pitāmahaṃ mahāprājñaṃ sarvvabhūtahite ratam |
stūyamānam ṛṣigaṇair ggīyamānaṃ surāsuraiḥ ||
apsarogaṇasaṅkīrṇṇaṃ kinnaraiḥ sarvvato vṛtam |
mūrtimadbhiś caturvvedais setihāsaiḥ purāṇakaiḥ |
saptoda..samāyuktaṃ nadībhiḥ parivāritam |
sarvvadharmmapratīkāśaṃ sarvvadharmmasamāśrayaṃ || (fol. 1v1-4)
Sub-Colophons
iti skandapurāṇīye vaiṣṇavāmṛtasāroddhāre karttikamāhā.. ....mo dhyāyaḥ || || (fol. 5r3-4)
iti skandapurāṇīye dvitīyo dhyāyaḥ || || (fol. 9v5)
iti skandapurāṇīye tṛtīyo dhyāyaḥ || (fol. 14r4)
etc. etc.
End
ity etat kathitaṃ devi prasādān mādhavasya ca |
janmakoṭisahasrais tu nānāsaṃsārayoniṣu |
sarvvapāpavimuktasya viṣṇor bbhaktiḥ prajāyate |
etad devais tu duḥprāpyaṃ manuṣyais tu na labhyate |
jantūnāṃ niścalā bhakti⟪ḥ⟫r vv(iṣṇa)ve vyabhicāriṇī |
teṣāṃ viṣṇuprasādena bhaktir utpadyate nṛṇām |
yaḥ śṛṇoty adhyāpayati sa gacchet paramāṃ gatim || (fol. 127v1-3)
Colophon
iti vaiṣṇavāmṛtasāroddhāre skandapurāṇādinānāpurāṇīye kārttikamāhātmyaṃ samāptam || || la saṃ 413 śrāvaṇaśudi 8 śukre parihāragrāme māṇḍarīyadhīmaṇḍanaśarmmaṇena likhitam idaṃ || oṃ namo nārāyaṇāya || (fol. 127v3-4f)
Microfilm Details
Reel No. B 5/2
Date of Filming 02-08-1970
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 07-06-2013