B 5-2 Kārttikamāhātmya

Manuscript culture infobox

Filmed in: B 5/2
Title: Kārttikamāhātmya
Dimensions: 35 x 5 cm x 128 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Stotra
Date: LS 412
Acc No.: NAK 1/92
Remarks:

Reel No. B 5/2

Title Karttikamāhātmya

Remarks the title in the colophon is Vaiṣṇavāmṛtasāroddhāra; assigned to Skandapurāṇa; the title on the index card is Kṛṣṇāmṛtasāroddhāra

Subject Purāṇa, Māhātmya

Language Sanskrit


Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 25 x 5 cm

Binding Hole 1, in the middle

Folios 129

Lines per Folio 4-6

Foliation figures in the left margin of the verso

Illustrations: Two wooden covers with beautiful miniature paintings of deities in the inside and flower ornaments on the outside.

Scribe: Maṇḍanaśarman

Date of Copying LS 413 (~ 1543 AD)

Place of Copying: Parihāragrāme

Place of Deposit NAK

Accession No. 1-92

Manuscript Features

Two folios in the end have probably been added later. They contain a table of contents (sūcipattra) and a long paragraph which records king Pratāpamalla as the owner of the manuscript: ...śrīśrīrājarājendrakavīndrajayapratāpamallaparamabhaṭṭārakadevasya puṣṭaka || , both in Newari script.

Writing is in places rubbed off or faded.

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

nārāyaṇaṃ namaskṛtya narañ caiva narottamam |
devīṃ sarasvatīñ caiva tato jayam udīrayet ||

sūta uvāca ||

purā kaliyugasyānte brahmalokaṃ gato muniḥ |
dadarśa lokanātheśaṃ dhyāyamānaṃ janārddanam ||
pitāmahaṃ mahāprājñaṃ sarvvabhūtahite ratam |
stūyamānam ṛṣigaṇair ggīyamānaṃ surāsuraiḥ ||
apsarogaṇasaṅkīrṇṇaṃ kinnaraiḥ sarvvato vṛtam |
mūrtimadbhiś caturvvedais setihāsaiḥ purāṇakaiḥ |
saptoda..samāyuktaṃ nadībhiḥ parivāritam |
sarvvadharmmapratīkāśaṃ sarvvadharmmasamāśrayaṃ || (fol. 1v1-4)

Sub-Colophons

iti skandapurāṇīye vaiṣṇavāmṛtasāroddhāre karttikamāhā.. ....mo dhyāyaḥ || || (fol. 5r3-4)

iti skandapurāṇīye dvitīyo dhyāyaḥ || || (fol. 9v5)

iti skandapurāṇīye tṛtīyo dhyāyaḥ || (fol. 14r4)

etc. etc.

End

ity etat kathitaṃ devi prasādān mādhavasya ca |
janmakoṭisahasrais tu nānāsaṃsārayoniṣu |
sarvvapāpavimuktasya viṣṇor bbhaktiḥ prajāyate |
etad devais tu duḥprāpyaṃ manuṣyais tu na labhyate |
jantūnāṃ niścalā bhakti⟪ḥ⟫r vv(iṣṇa)ve vyabhicāriṇī |
teṣāṃ viṣṇuprasādena bhaktir utpadyate nṛṇām |
yaḥ śṛṇoty adhyāpayati sa gacchet paramāṃ gatim || (fol. 127v1-3)

Colophon

iti vaiṣṇavāmṛtasāroddhāre skandapurāṇādinānāpurāṇīye kārttikamāhātmyaṃ samāptam || || la saṃ 413 śrāvaṇaśudi 8 śukre parihāragrāme māṇḍarīyadhīmaṇḍanaśarmmaṇena likhitam idaṃ || oṃ namo nārāyaṇāya || (fol. 127v3-4f)

Microfilm Details

Reel No. B 5/2

Date of Filming 02-08-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 07-06-2013